B 134-10 Pīṭhanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 134/10
Title: Pīṭhanirṇaya
Dimensions: 32 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:
Reel No. B 134-10 Inventory No. 53284
Title Pīṭhanirṇaya
Remarks ascribed to the Tantracūḍāmaṇi
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 10.5 cm
Folios 3
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pīṭha. and in the lower right-hand margin
Donor Upendrānandanātha
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
idam pustakam śrīupendrānandanāthasya:-
In the Preliminary list of MS, the Accession Number has not been mentioned.
The MS contains the 51st chapter of Tantracūḍāmaṇi.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
māta parāparo(!) devi sarvajñānamayīśvarī(!) ||
kathyatāṃ me sarvapīṭhaṃ śaktibhairavadevatā ||
śrīdevy uvāca ||
śruṇu dev⟪I⟫a pravakṣyāmī(!) dayālo bhaktavatsalaḥ(!) ||
yābhir vinā na siddhyaṃti japasādhanatatkriyāḥ(!) ||
ekapaṃcāśataṃ(!) pīṭhaṃ śakti(!) bhairavadevatā ||
aṃgapratyaṃgavātena viṣṇucakrakṣatena ca
namasya(!) vapuṣā dev⟪I⟫a hitāya tvayi kathyate ||
brahmaraṃdhraṃ hiṃgulāyāṃ bhairavo bhīmalocanaḥ || (fol. 1v1–3)
End
prāṇanātha na siddheta kalpakoṭijapādibhiḥ ||
na dde(!)yaṃ paraśiṣyebhyo niṃdakāya durātmane ||
śaṭhāya krurakarmāya(!) datvā mṛtyum avāpnuyāt ||
dadyāt śāṃtāya śiṣyāya maṃtrī maṃtrārthasiddhaye || || (fol. 3v1–3)
Colophon
iti taṃtracūḍāmaṇau pārvatīśvarasaṃvāde ekapaṃcāśat(!) vidyotpattau pīṭhanī(!)rṇayaḥ samāptaḥ || || (fol. 3v3)
Microfilm Details
Reel No. B 134/10
Date of Filming 17-10-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 31-01-2008
Bibliography