B 134-10 Pīṭhanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/10
Title: Pīṭhanirṇaya
Dimensions: 32 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.:
Remarks:


Reel No. B 134-10 Inventory No. 53284

Title Pīṭhanirṇaya

Remarks ascribed to the Tantracūḍāmaṇi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 10.5 cm

Folios 3

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pīṭha. and in the lower right-hand margin

Donor Upendrānandanātha

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

idam pustakam śrīupendrānandanāthasya:-

In the Preliminary list of MS, the Accession Number has not been mentioned.

The MS contains the 51st chapter of Tantracūḍāmaṇi.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

māta parāparo(!) devi sarvajñānamayīśvarī(!) ||

kathyatāṃ me sarvapīṭhaṃ śaktibhairavadevatā ||

śrīdevy uvāca ||

śruṇu dev⟪I⟫a pravakṣyāmī(!) dayālo bhaktavatsalaḥ(!) ||

yābhir vinā na siddhyaṃti japasādhanatatkriyāḥ(!) ||

ekapaṃcāśataṃ(!) pīṭhaṃ śakti(!) bhairavadevatā ||

aṃgapratyaṃgavātena viṣṇucakrakṣatena ca

namasya(!) vapuṣā dev⟪I⟫a hitāya tvayi kathyate ||

brahmaraṃdhraṃ hiṃgulāyāṃ bhairavo bhīmalocanaḥ || (fol. 1v1–3)

End

prāṇanātha na siddheta kalpakoṭijapādibhiḥ ||

na dde(!)yaṃ paraśiṣyebhyo niṃdakāya durātmane ||

śaṭhāya krurakarmāya(!) datvā mṛtyum avāpnuyāt ||

dadyāt śāṃtāya śiṣyāya maṃtrī maṃtrārthasiddhaye ||     || (fol. 3v1–3)

Colophon

iti taṃtracūḍāmaṇau pārvatīśvarasaṃvāde ekapaṃcāśat(!) vidyotpattau pīṭhanī(!)rṇayaḥ samāptaḥ ||     || (fol. 3v3)

Microfilm Details

Reel No. B 134/10

Date of Filming 17-10-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 31-01-2008

Bibliography